Share for friends:

Read Operation Chaos: A Gripping Action Thriller

Operation Chaos: A Gripping Action Thriller

Online Book

Rating
3.65 of 5 Votes: 5
Your rating
Language
English
Publisher
Himanshu Rasam

Operation Chaos: A Gripping Action Thriller - Plot & Excerpts

But after a couple of hard pulls by Sameer, it slid over the compartment and the content of the cube revealed itself. There was nothing stored inside the compartment of the cube indeed. Only a simple Sanskrit text was visible on the base to the opposite side of the lid. It looked ancient and a part of the engraving was not even clear. Shonali flashed a light on it as Sameer tried to read out the script.तदा त्वं, तव मनसि आगतानां नैकेषां प्रश्नानामुत्तराणि प्राप्यसि। त्वं यस्य सत्यस्यान्वेषणं करोषि, यद् ज्ञानं प्राप्तुमिच्छसि, तद् किमप्यलौकिकं नास्ति । सोऽस्ति एकः मार्गः आत्मज्ञानदिशं गन्ता मार्गः । एतदेव साहित्यं तुभ्यं मार्गं दर्शयिष्यति । अस्माकं उदारेण नृपतिना, चक्रवर्तिना अशोकेन एतदेव दायित्वम्‌ अस्मभ्यं प्रदत्तम्‌ । तेनास्मभ्यं एतद् साहित्यम्‌ अपात्राणां तथा अपवित्र जनानां दृष्टिभ्योऽपि दूरे स्थापयितुमादेशः प्रदत्तः। तथापि तस्य पदचिह्‌नानि अवशेषयितुं कथितम्‌ । एतादृशः मार्गः यः केवलं ज्ञानप्राप्तये पात्र जनैः एव प्राप्येत । एतानि पदचिह्‌नानि निर्मातुं विशेषकार्यमस्माकं भिक्षुदलाय तेन समर्पितम्‌ । बहुभ्यः शतकेभ्यः अस्मादृशाः बहवः एतस्य निधेः रक्षणं कृत्वा तम्‌ अग्रिमान्वयस्य सुरक्षितहस्ते समर्पयन्तः सन्ति । अस्माकं पूर्वजाः भगवतः बुद्धस्यः आरम्भशिषेषु अन्यतमाः आसना ते  प्रवचनानां लाभग्राहिणः । अस्माभिः बाल्ये याः आख्यायिकाः श्रुताः ताः वदन्ति यत्‌, आत्मज्ञानप्राप्तेरनन्तरं गौतमबुद्धेन, तेन प्राप्तस्य ज्ञानस्य प्रसादं वितरता, विस्तृतभ्रमणं कृतम्‌ ।      अत्रान्तरे अनुभवानां कृते आत्मज्ञानार्थश्च ध्यानधारणां कुर्वता तेन एतेनैव मार्गेण अन्तिमसत्यम्‌ अन्विष्टम्‌ । ‘अहं प्रबुद्धः कथम्‌ अभवम्‌’ एतद्विषये ये विचाराः मनसि आगच्छन्ति स्म तान्‌ सः भूर्जपत्रेषु लिखति स्म ।      एतत्‌ सर्वं भूर्जपत्रेषु लिखितं वर्तते । अग्रे बहुवर्षानन्तरं तेन एतद् लेखनं तस्य प्रारम्भिकशिष्येषु वितरितम्‌ । तस्य शिष्यैः भूर्जपत्रोपरि विद्यमानस्य एतस्य निधेः सम्यक्तया रूपान्तरं कृतम्‌ । एतादृशं एतद् ज्ञानम्‌ अग्रिमं - अग्रिमान्व यस्य हस्ते आगतम्‌। अग्रिमकाले एतस्य लेखनस्य मध्यवर्तिनं सारमबाधितं संस्थाप्य एतद् लेखनं विविध स्वरूपेषु रूपांतरितम्‌ । अन्ते एतद् लेखनं भिक्षुषु वितीर्णम्‌ । एवं बहुकालं यावत्‌ प्रचलितमासीत्‌ । अन्ते एकस्मिन्दिने एतद् साहित्यं कालमयकुहायां विलुप्तप्रायं जातम्‌ । तद् कुत्रापि न प्राक्षम्‌। अथ बहुकालादनन्तरं एतद् साहित्यं चक्रवर्तिनः सम्राजः सभायां प्रस्तुतीकृतम्‌ । एकः युवा पर्यटकः तस्य भ्रमणकाले कुत्रचित्‌ दूरे स्थाने साहित्यमेतद् प्राप्तवान्‌ । तदेतद् राज्ञः पुरतः उपस्थापयामि इति तेन निश्चितम्‌ । तस्य मूल्यं ज्ञात्वा तथा च तद् पुनः विलुप्तं मा भवेत्‌ इत्यर्थं, सम्राटेन्‌ तद् भयेन सुरक्षितस्थाने स्थापितवान्‌ । एतद्विषये वक्तुम्‌ अनुमतिः न विद्यते । यदि त्वमर्हः तर्हि त्वं एतऽ ज्ञानं प्राप्नुयाः । बुद्धं शरणं गच्छामि्‌ ।Shonali only took four minutes to work on the translation: This may provide answers to many questions which you may have in your mind.

What do You think about Operation Chaos: A Gripping Action Thriller?

Write Review

(Review will shown on site after approval)

Read books in category Picture Books